जूरितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जूरितव्यः
जूरितव्यौ
जूरितव्याः
संबोधन
जूरितव्य
जूरितव्यौ
जूरितव्याः
द्वितीया
जूरितव्यम्
जूरितव्यौ
जूरितव्यान्
तृतीया
जूरितव्येन
जूरितव्याभ्याम्
जूरितव्यैः
चतुर्थी
जूरितव्याय
जूरितव्याभ्याम्
जूरितव्येभ्यः
पंचमी
जूरितव्यात् / जूरितव्याद्
जूरितव्याभ्याम्
जूरितव्येभ्यः
षष्ठी
जूरितव्यस्य
जूरितव्ययोः
जूरितव्यानाम्
सप्तमी
जूरितव्ये
जूरितव्ययोः
जूरितव्येषु
 
एक
द्वि
अनेक
प्रथमा
जूरितव्यः
जूरितव्यौ
जूरितव्याः
सम्बोधन
जूरितव्य
जूरितव्यौ
जूरितव्याः
द्वितीया
जूरितव्यम्
जूरितव्यौ
जूरितव्यान्
तृतीया
जूरितव्येन
जूरितव्याभ्याम्
जूरितव्यैः
चतुर्थी
जूरितव्याय
जूरितव्याभ्याम्
जूरितव्येभ्यः
पञ्चमी
जूरितव्यात् / जूरितव्याद्
जूरितव्याभ्याम्
जूरितव्येभ्यः
षष्ठी
जूरितव्यस्य
जूरितव्ययोः
जूरितव्यानाम्
सप्तमी
जूरितव्ये
जूरितव्ययोः
जूरितव्येषु


इतर