जीवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जीवितः
जीवितौ
जीविताः
ಸಂಬೋಧನ
जीवित
जीवितौ
जीविताः
ದ್ವಿತೀಯಾ
जीवितम्
जीवितौ
जीवितान्
ತೃತೀಯಾ
जीवितेन
जीविताभ्याम्
जीवितैः
ಚತುರ್ಥೀ
जीविताय
जीविताभ्याम्
जीवितेभ्यः
ಪಂಚಮೀ
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
ಷಷ್ಠೀ
जीवितस्य
जीवितयोः
जीवितानाम्
ಸಪ್ತಮೀ
जीविते
जीवितयोः
जीवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जीवितः
जीवितौ
जीविताः
ಸಂಬೋಧನ
जीवित
जीवितौ
जीविताः
ದ್ವಿತೀಯಾ
जीवितम्
जीवितौ
जीवितान्
ತೃತೀಯಾ
जीवितेन
जीविताभ्याम्
जीवितैः
ಚತುರ್ಥೀ
जीविताय
जीविताभ्याम्
जीवितेभ्यः
ಪಂಚಮೀ
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
ಷಷ್ಠೀ
जीवितस्य
जीवितयोः
जीवितानाम्
ಸಪ್ತಮೀ
जीविते
जीवितयोः
जीवितेषु


ಇತರರು