जीवित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जीवितः
जीवितौ
जीविताः
संबोधन
जीवित
जीवितौ
जीविताः
द्वितीया
जीवितम्
जीवितौ
जीवितान्
तृतीया
जीवितेन
जीविताभ्याम्
जीवितैः
चतुर्थी
जीविताय
जीविताभ्याम्
जीवितेभ्यः
पंचमी
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
षष्ठी
जीवितस्य
जीवितयोः
जीवितानाम्
सप्तमी
जीविते
जीवितयोः
जीवितेषु
 
एक
द्वि
अनेक
प्रथमा
जीवितः
जीवितौ
जीविताः
सम्बोधन
जीवित
जीवितौ
जीविताः
द्वितीया
जीवितम्
जीवितौ
जीवितान्
तृतीया
जीवितेन
जीविताभ्याम्
जीवितैः
चतुर्थी
जीविताय
जीविताभ्याम्
जीवितेभ्यः
पञ्चमी
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
षष्ठी
जीवितस्य
जीवितयोः
जीवितानाम्
सप्तमी
जीविते
जीवितयोः
जीवितेषु


इतर