जीवधानी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जीवधानी
जीवधान्यौ
जीवधान्यः
ಸಂಬೋಧನ
जीवधानि
जीवधान्यौ
जीवधान्यः
ದ್ವಿತೀಯಾ
जीवधानीम्
जीवधान्यौ
जीवधानीः
ತೃತೀಯಾ
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ಚತುರ್ಥೀ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
ಪಂಚಮೀ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ಷಷ್ಠೀ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
ಸಪ್ತಮೀ
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जीवधानी
जीवधान्यौ
जीवधान्यः
ಸಂಬೋಧನ
जीवधानि
जीवधान्यौ
जीवधान्यः
ದ್ವಿತೀಯಾ
जीवधानीम्
जीवधान्यौ
जीवधानीः
ತೃತೀಯಾ
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ಚತುರ್ಥೀ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
ಪಂಚಮೀ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ಷಷ್ಠೀ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
ಸಪ್ತಮೀ
जीवधान्याम्
जीवधान्योः
जीवधानीषु