जीवधानी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जीवधानी
जीवधान्यौ
जीवधान्यः
ସମ୍ବୋଧନ
जीवधानि
जीवधान्यौ
जीवधान्यः
ଦ୍ୱିତୀୟା
जीवधानीम्
जीवधान्यौ
जीवधानीः
ତୃତୀୟା
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ଚତୁର୍ଥୀ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
ପଞ୍ଚମୀ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ଷଷ୍ଠୀ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
ସପ୍ତମୀ
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जीवधानी
जीवधान्यौ
जीवधान्यः
ସମ୍ବୋଧନ
जीवधानि
जीवधान्यौ
जीवधान्यः
ଦ୍ୱିତୀୟା
जीवधानीम्
जीवधान्यौ
जीवधानीः
ତୃତୀୟା
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ଚତୁର୍ଥୀ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
ପଞ୍ଚମୀ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ଷଷ୍ଠୀ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
ସପ୍ତମୀ
जीवधान्याम्
जीवधान्योः
जीवधानीषु