जिष्ट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जिष्टः
जिष्टौ
जिष्टाः
ಸಂಬೋಧನ
जिष्ट
जिष्टौ
जिष्टाः
ದ್ವಿತೀಯಾ
जिष्टम्
जिष्टौ
जिष्टान्
ತೃತೀಯಾ
जिष्टेन
जिष्टाभ्याम्
जिष्टैः
ಚತುರ್ಥೀ
जिष्टाय
जिष्टाभ्याम्
जिष्टेभ्यः
ಪಂಚಮೀ
जिष्टात् / जिष्टाद्
जिष्टाभ्याम्
जिष्टेभ्यः
ಷಷ್ಠೀ
जिष्टस्य
जिष्टयोः
जिष्टानाम्
ಸಪ್ತಮೀ
जिष्टे
जिष्टयोः
जिष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जिष्टः
जिष्टौ
जिष्टाः
ಸಂಬೋಧನ
जिष्ट
जिष्टौ
जिष्टाः
ದ್ವಿತೀಯಾ
जिष्टम्
जिष्टौ
जिष्टान्
ತೃತೀಯಾ
जिष्टेन
जिष्टाभ्याम्
जिष्टैः
ಚತುರ್ಥೀ
जिष्टाय
जिष्टाभ्याम्
जिष्टेभ्यः
ಪಂಚಮೀ
जिष्टात् / जिष्टाद्
जिष्टाभ्याम्
जिष्टेभ्यः
ಷಷ್ಠೀ
जिष्टस्य
जिष्टयोः
जिष्टानाम्
ಸಪ್ತಮೀ
जिष्टे
जिष्टयोः
जिष्टेषु


ಇತರರು