जित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जितः
जितौ
जिताः
ಸಂಬೋಧನ
जित
जितौ
जिताः
ದ್ವಿತೀಯಾ
जितम्
जितौ
जितान्
ತೃತೀಯಾ
जितेन
जिताभ्याम्
जितैः
ಚತುರ್ಥೀ
जिताय
जिताभ्याम्
जितेभ्यः
ಪಂಚಮೀ
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
ಷಷ್ಠೀ
जितस्य
जितयोः
जितानाम्
ಸಪ್ತಮೀ
जिते
जितयोः
जितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जितः
जितौ
जिताः
ಸಂಬೋಧನ
जित
जितौ
जिताः
ದ್ವಿತೀಯಾ
जितम्
जितौ
जितान्
ತೃತೀಯಾ
जितेन
जिताभ्याम्
जितैः
ಚತುರ್ಥೀ
जिताय
जिताभ्याम्
जितेभ्यः
ಪಂಚಮೀ
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
ಷಷ್ಠೀ
जितस्य
जितयोः
जितानाम्
ಸಪ್ತಮೀ
जिते
जितयोः
जितेषु


ಇತರರು