जित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जितः
जितौ
जिताः
संबोधन
जित
जितौ
जिताः
द्वितीया
जितम्
जितौ
जितान्
तृतीया
जितेन
जिताभ्याम्
जितैः
चतुर्थी
जिताय
जिताभ्याम्
जितेभ्यः
पंचमी
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
षष्ठी
जितस्य
जितयोः
जितानाम्
सप्तमी
जिते
जितयोः
जितेषु
 
एक
द्वि
अनेक
प्रथमा
जितः
जितौ
जिताः
सम्बोधन
जित
जितौ
जिताः
द्वितीया
जितम्
जितौ
जितान्
तृतीया
जितेन
जिताभ्याम्
जितैः
चतुर्थी
जिताय
जिताभ्याम्
जितेभ्यः
पञ्चमी
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
षष्ठी
जितस्य
जितयोः
जितानाम्
सप्तमी
जिते
जितयोः
जितेषु


इतर