जालिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जालिकः
जालिकौ
जालिकाः
संबोधन
जालिक
जालिकौ
जालिकाः
द्वितीया
जालिकम्
जालिकौ
जालिकान्
तृतीया
जालिकेन
जालिकाभ्याम्
जालिकैः
चतुर्थी
जालिकाय
जालिकाभ्याम्
जालिकेभ्यः
पंचमी
जालिकात् / जालिकाद्
जालिकाभ्याम्
जालिकेभ्यः
षष्ठी
जालिकस्य
जालिकयोः
जालिकानाम्
सप्तमी
जालिके
जालिकयोः
जालिकेषु
 
एक
द्वि
अनेक
प्रथमा
जालिकः
जालिकौ
जालिकाः
सम्बोधन
जालिक
जालिकौ
जालिकाः
द्वितीया
जालिकम्
जालिकौ
जालिकान्
तृतीया
जालिकेन
जालिकाभ्याम्
जालिकैः
चतुर्थी
जालिकाय
जालिकाभ्याम्
जालिकेभ्यः
पञ्चमी
जालिकात् / जालिकाद्
जालिकाभ्याम्
जालिकेभ्यः
षष्ठी
जालिकस्य
जालिकयोः
जालिकानाम्
सप्तमी
जालिके
जालिकयोः
जालिकेषु


इतर