जारक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जारकः
जारकौ
जारकाः
ಸಂಬೋಧನ
जारक
जारकौ
जारकाः
ದ್ವಿತೀಯಾ
जारकम्
जारकौ
जारकान्
ತೃತೀಯಾ
जारकेण
जारकाभ्याम्
जारकैः
ಚತುರ್ಥೀ
जारकाय
जारकाभ्याम्
जारकेभ्यः
ಪಂಚಮೀ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ಷಷ್ಠೀ
जारकस्य
जारकयोः
जारकाणाम्
ಸಪ್ತಮೀ
जारके
जारकयोः
जारकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जारकः
जारकौ
जारकाः
ಸಂಬೋಧನ
जारक
जारकौ
जारकाः
ದ್ವಿತೀಯಾ
जारकम्
जारकौ
जारकान्
ತೃತೀಯಾ
जारकेण
जारकाभ्याम्
जारकैः
ಚತುರ್ಥೀ
जारकाय
जारकाभ्याम्
जारकेभ्यः
ಪಂಚಮೀ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ಷಷ್ಠೀ
जारकस्य
जारकयोः
जारकाणाम्
ಸಪ್ತಮೀ
जारके
जारकयोः
जारकेषु


ಇತರರು