जारक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जारकः
जारकौ
जारकाः
ସମ୍ବୋଧନ
जारक
जारकौ
जारकाः
ଦ୍ୱିତୀୟା
जारकम्
जारकौ
जारकान्
ତୃତୀୟା
जारकेण
जारकाभ्याम्
जारकैः
ଚତୁର୍ଥୀ
जारकाय
जारकाभ्याम्
जारकेभ्यः
ପଞ୍ଚମୀ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ଷଷ୍ଠୀ
जारकस्य
जारकयोः
जारकाणाम्
ସପ୍ତମୀ
जारके
जारकयोः
जारकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जारकः
जारकौ
जारकाः
ସମ୍ବୋଧନ
जारक
जारकौ
जारकाः
ଦ୍ୱିତୀୟା
जारकम्
जारकौ
जारकान्
ତୃତୀୟା
जारकेण
जारकाभ्याम्
जारकैः
ଚତୁର୍ଥୀ
जारकाय
जारकाभ्याम्
जारकेभ्यः
ପଞ୍ଚମୀ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ଷଷ୍ଠୀ
जारकस्य
जारकयोः
जारकाणाम्
ସପ୍ତମୀ
जारके
जारकयोः
जारकेषु


ଅନ୍ୟ