जापक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जापकः
जापकौ
जापकाः
ಸಂಬೋಧನ
जापक
जापकौ
जापकाः
ದ್ವಿತೀಯಾ
जापकम्
जापकौ
जापकान्
ತೃತೀಯಾ
जापकेन
जापकाभ्याम्
जापकैः
ಚತುರ್ಥೀ
जापकाय
जापकाभ्याम्
जापकेभ्यः
ಪಂಚಮೀ
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
ಷಷ್ಠೀ
जापकस्य
जापकयोः
जापकानाम्
ಸಪ್ತಮೀ
जापके
जापकयोः
जापकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जापकः
जापकौ
जापकाः
ಸಂಬೋಧನ
जापक
जापकौ
जापकाः
ದ್ವಿತೀಯಾ
जापकम्
जापकौ
जापकान्
ತೃತೀಯಾ
जापकेन
जापकाभ्याम्
जापकैः
ಚತುರ್ಥೀ
जापकाय
जापकाभ्याम्
जापकेभ्यः
ಪಂಚಮೀ
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
ಷಷ್ಠೀ
जापकस्य
जापकयोः
जापकानाम्
ಸಪ್ತಮೀ
जापके
जापकयोः
जापकेषु


ಇತರರು