जापक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जापकः
जापकौ
जापकाः
संबोधन
जापक
जापकौ
जापकाः
द्वितीया
जापकम्
जापकौ
जापकान्
तृतीया
जापकेन
जापकाभ्याम्
जापकैः
चतुर्थी
जापकाय
जापकाभ्याम्
जापकेभ्यः
पंचमी
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
षष्ठी
जापकस्य
जापकयोः
जापकानाम्
सप्तमी
जापके
जापकयोः
जापकेषु
 
एक
द्वि
अनेक
प्रथमा
जापकः
जापकौ
जापकाः
सम्बोधन
जापक
जापकौ
जापकाः
द्वितीया
जापकम्
जापकौ
जापकान्
तृतीया
जापकेन
जापकाभ्याम्
जापकैः
चतुर्थी
जापकाय
जापकाभ्याम्
जापकेभ्यः
पञ्चमी
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
षष्ठी
जापकस्य
जापकयोः
जापकानाम्
सप्तमी
जापके
जापकयोः
जापकेषु


इतर