जातुष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जातुषः
जातुषौ
जातुषाः
ಸಂಬೋಧನ
जातुष
जातुषौ
जातुषाः
ದ್ವಿತೀಯಾ
जातुषम्
जातुषौ
जातुषान्
ತೃತೀಯಾ
जातुषेण
जातुषाभ्याम्
जातुषैः
ಚತುರ್ಥೀ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
ಪಂಚಮೀ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ಷಷ್ಠೀ
जातुषस्य
जातुषयोः
जातुषाणाम्
ಸಪ್ತಮೀ
जातुषे
जातुषयोः
जातुषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जातुषः
जातुषौ
जातुषाः
ಸಂಬೋಧನ
जातुष
जातुषौ
जातुषाः
ದ್ವಿತೀಯಾ
जातुषम्
जातुषौ
जातुषान्
ತೃತೀಯಾ
जातुषेण
जातुषाभ्याम्
जातुषैः
ಚತುರ್ಥೀ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
ಪಂಚಮೀ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ಷಷ್ಠೀ
जातुषस्य
जातुषयोः
जातुषाणाम्
ಸಪ್ತಮೀ
जातुषे
जातुषयोः
जातुषेषु


ಇತರರು