जातुष ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जातुषः
जातुषौ
जातुषाः
ସମ୍ବୋଧନ
जातुष
जातुषौ
जातुषाः
ଦ୍ୱିତୀୟା
जातुषम्
जातुषौ
जातुषान्
ତୃତୀୟା
जातुषेण
जातुषाभ्याम्
जातुषैः
ଚତୁର୍ଥୀ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
ପଞ୍ଚମୀ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ଷଷ୍ଠୀ
जातुषस्य
जातुषयोः
जातुषाणाम्
ସପ୍ତମୀ
जातुषे
जातुषयोः
जातुषेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जातुषः
जातुषौ
जातुषाः
ସମ୍ବୋଧନ
जातुष
जातुषौ
जातुषाः
ଦ୍ୱିତୀୟା
जातुषम्
जातुषौ
जातुषान्
ତୃତୀୟା
जातुषेण
जातुषाभ्याम्
जातुषैः
ଚତୁର୍ଥୀ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
ପଞ୍ଚମୀ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ଷଷ୍ଠୀ
जातुषस्य
जातुषयोः
जातुषाणाम्
ସପ୍ତମୀ
जातुषे
जातुषयोः
जातुषेषु


ଅନ୍ୟ