जातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जातव्यः
जातव्यौ
जातव्याः
ಸಂಬೋಧನ
जातव्य
जातव्यौ
जातव्याः
ದ್ವಿತೀಯಾ
जातव्यम्
जातव्यौ
जातव्यान्
ತೃತೀಯಾ
जातव्येन
जातव्याभ्याम्
जातव्यैः
ಚತುರ್ಥೀ
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
ಪಂಚಮೀ
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
ಷಷ್ಠೀ
जातव्यस्य
जातव्ययोः
जातव्यानाम्
ಸಪ್ತಮೀ
जातव्ये
जातव्ययोः
जातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जातव्यः
जातव्यौ
जातव्याः
ಸಂಬೋಧನ
जातव्य
जातव्यौ
जातव्याः
ದ್ವಿತೀಯಾ
जातव्यम्
जातव्यौ
जातव्यान्
ತೃತೀಯಾ
जातव्येन
जातव्याभ्याम्
जातव्यैः
ಚತುರ್ಥೀ
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
ಪಂಚಮೀ
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
ಷಷ್ಠೀ
जातव्यस्य
जातव्ययोः
जातव्यानाम्
ಸಪ್ತಮೀ
जातव्ये
जातव्ययोः
जातव्येषु


ಇತರರು