जातव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जातव्यः
जातव्यौ
जातव्याः
संबोधन
जातव्य
जातव्यौ
जातव्याः
द्वितीया
जातव्यम्
जातव्यौ
जातव्यान्
तृतीया
जातव्येन
जातव्याभ्याम्
जातव्यैः
चतुर्थी
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
पंचमी
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
षष्ठी
जातव्यस्य
जातव्ययोः
जातव्यानाम्
सप्तमी
जातव्ये
जातव्ययोः
जातव्येषु
 
एक
द्वि
अनेक
प्रथमा
जातव्यः
जातव्यौ
जातव्याः
सम्बोधन
जातव्य
जातव्यौ
जातव्याः
द्वितीया
जातव्यम्
जातव्यौ
जातव्यान्
तृतीया
जातव्येन
जातव्याभ्याम्
जातव्यैः
चतुर्थी
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
पञ्चमी
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
षष्ठी
जातव्यस्य
जातव्ययोः
जातव्यानाम्
सप्तमी
जातव्ये
जातव्ययोः
जातव्येषु


इतर