जाग्रत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ಸಂಬೋಧನ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ದ್ವಿತೀಯಾ
जाग्रतम्
जाग्रतौ
जाग्रतः
ತೃತೀಯಾ
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ಚತುರ್ಥೀ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
ಪಂಚಮೀ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ಷಷ್ಠೀ
जाग्रतः
जाग्रतोः
जाग्रताम्
ಸಪ್ತಮೀ
जाग्रति
जाग्रतोः
जाग्रत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ಸಂಬೋಧನ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ದ್ವಿತೀಯಾ
जाग्रतम्
जाग्रतौ
जाग्रतः
ತೃತೀಯಾ
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ಚತುರ್ಥೀ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
ಪಂಚಮೀ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ಷಷ್ಠೀ
जाग्रतः
जाग्रतोः
जाग्रताम्
ಸಪ್ತಮೀ
जाग्रति
जाग्रतोः
जाग्रत्सु


ಇತರರು