जागरक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जागरकः
जागरकौ
जागरकाः
ସମ୍ବୋଧନ
जागरक
जागरकौ
जागरकाः
ଦ୍ୱିତୀୟା
जागरकम्
जागरकौ
जागरकान्
ତୃତୀୟା
जागरकेण
जागरकाभ्याम्
जागरकैः
ଚତୁର୍ଥୀ
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
ପଞ୍ଚମୀ
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
ଷଷ୍ଠୀ
जागरकस्य
जागरकयोः
जागरकाणाम्
ସପ୍ତମୀ
जागरके
जागरकयोः
जागरकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जागरकः
जागरकौ
जागरकाः
ସମ୍ବୋଧନ
जागरक
जागरकौ
जागरकाः
ଦ୍ୱିତୀୟା
जागरकम्
जागरकौ
जागरकान्
ତୃତୀୟା
जागरकेण
जागरकाभ्याम्
जागरकैः
ଚତୁର୍ଥୀ
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
ପଞ୍ଚମୀ
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
ଷଷ୍ଠୀ
जागरकस्य
जागरकयोः
जागरकाणाम्
ସପ୍ତମୀ
जागरके
जागरकयोः
जागरकेषु


ଅନ୍ୟ