जागत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जागतः
जागतौ
जागताः
ಸಂಬೋಧನ
जागत
जागतौ
जागताः
ದ್ವಿತೀಯಾ
जागतम्
जागतौ
जागतान्
ತೃತೀಯಾ
जागतेन
जागताभ्याम्
जागतैः
ಚತುರ್ಥೀ
जागताय
जागताभ्याम्
जागतेभ्यः
ಪಂಚಮೀ
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
ಷಷ್ಠೀ
जागतस्य
जागतयोः
जागतानाम्
ಸಪ್ತಮೀ
जागते
जागतयोः
जागतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जागतः
जागतौ
जागताः
ಸಂಬೋಧನ
जागत
जागतौ
जागताः
ದ್ವಿತೀಯಾ
जागतम्
जागतौ
जागतान्
ತೃತೀಯಾ
जागतेन
जागताभ्याम्
जागतैः
ಚತುರ್ಥೀ
जागताय
जागताभ्याम्
जागतेभ्यः
ಪಂಚಮೀ
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
ಷಷ್ಠೀ
जागतस्य
जागतयोः
जागतानाम्
ಸಪ್ತಮೀ
जागते
जागतयोः
जागतेषु


ಇತರರು