जषित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जषितः
जषितौ
जषिताः
ಸಂಬೋಧನ
जषित
जषितौ
जषिताः
ದ್ವಿತೀಯಾ
जषितम्
जषितौ
जषितान्
ತೃತೀಯಾ
जषितेन
जषिताभ्याम्
जषितैः
ಚತುರ್ಥೀ
जषिताय
जषिताभ्याम्
जषितेभ्यः
ಪಂಚಮೀ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ಷಷ್ಠೀ
जषितस्य
जषितयोः
जषितानाम्
ಸಪ್ತಮೀ
जषिते
जषितयोः
जषितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जषितः
जषितौ
जषिताः
ಸಂಬೋಧನ
जषित
जषितौ
जषिताः
ದ್ವಿತೀಯಾ
जषितम्
जषितौ
जषितान्
ತೃತೀಯಾ
जषितेन
जषिताभ्याम्
जषितैः
ಚತುರ್ಥೀ
जषिताय
जषिताभ्याम्
जषितेभ्यः
ಪಂಚಮೀ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ಷಷ್ಠೀ
जषितस्य
जषितयोः
जषितानाम्
ಸಪ್ತಮೀ
जषिते
जषितयोः
जषितेषु


ಇತರರು