जषित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जषितः
जषितौ
जषिताः
ସମ୍ବୋଧନ
जषित
जषितौ
जषिताः
ଦ୍ୱିତୀୟା
जषितम्
जषितौ
जषितान्
ତୃତୀୟା
जषितेन
जषिताभ्याम्
जषितैः
ଚତୁର୍ଥୀ
जषिताय
जषिताभ्याम्
जषितेभ्यः
ପଞ୍ଚମୀ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ଷଷ୍ଠୀ
जषितस्य
जषितयोः
जषितानाम्
ସପ୍ତମୀ
जषिते
जषितयोः
जषितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जषितः
जषितौ
जषिताः
ସମ୍ବୋଧନ
जषित
जषितौ
जषिताः
ଦ୍ୱିତୀୟା
जषितम्
जषितौ
जषितान्
ତୃତୀୟା
जषितेन
जषिताभ्याम्
जषितैः
ଚତୁର୍ଥୀ
जषिताय
जषिताभ्याम्
जषितेभ्यः
ପଞ୍ଚମୀ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ଷଷ୍ଠୀ
जषितस्य
जषितयोः
जषितानाम्
ସପ୍ତମୀ
जषिते
जषितयोः
जषितेषु


ଅନ୍ୟ