जलौकस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जलौकाः
जलौकसौ
जलौकसः
संबोधन
जलौकः
जलौकसौ
जलौकसः
द्वितीया
जलौकसम्
जलौकसौ
जलौकसः
तृतीया
जलौकसा
जलौकोभ्याम्
जलौकोभिः
चतुर्थी
जलौकसे
जलौकोभ्याम्
जलौकोभ्यः
पंचमी
जलौकसः
जलौकोभ्याम्
जलौकोभ्यः
षष्ठी
जलौकसः
जलौकसोः
जलौकसाम्
सप्तमी
जलौकसि
जलौकसोः
जलौकःसु / जलौकस्सु
 
एक
द्वि
अनेक
प्रथमा
जलौकाः
जलौकसौ
जलौकसः
सम्बोधन
जलौकः
जलौकसौ
जलौकसः
द्वितीया
जलौकसम्
जलौकसौ
जलौकसः
तृतीया
जलौकसा
जलौकोभ्याम्
जलौकोभिः
चतुर्थी
जलौकसे
जलौकोभ्याम्
जलौकोभ्यः
पञ्चमी
जलौकसः
जलौकोभ्याम्
जलौकोभ्यः
षष्ठी
जलौकसः
जलौकसोः
जलौकसाम्
सप्तमी
जलौकसि
जलौकसोः
जलौकःसु / जलौकस्सु


इतर