जर्जितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
ಸಂಬೋಧನ
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
ದ್ವಿತೀಯಾ
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
ತೃತೀಯಾ
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
ಚತುರ್ಥೀ
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ಪಂಚಮೀ
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ಷಷ್ಠೀ
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
ಸಪ್ತಮೀ
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
ಸಂಬೋಧನ
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
ದ್ವಿತೀಯಾ
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
ತೃತೀಯಾ
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
ಚತುರ್ಥೀ
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ಪಂಚಮೀ
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ಷಷ್ಠೀ
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
ಸಪ್ತಮೀ
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु


ಇತರರು