जयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जयितव्यः
जयितव्यौ
जयितव्याः
ಸಂಬೋಧನ
जयितव्य
जयितव्यौ
जयितव्याः
ದ್ವಿತೀಯಾ
जयितव्यम्
जयितव्यौ
जयितव्यान्
ತೃತೀಯಾ
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ಚತುರ್ಥೀ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
ಪಂಚಮೀ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ಷಷ್ಠೀ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
ಸಪ್ತಮೀ
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जयितव्यः
जयितव्यौ
जयितव्याः
ಸಂಬೋಧನ
जयितव्य
जयितव्यौ
जयितव्याः
ದ್ವಿತೀಯಾ
जयितव्यम्
जयितव्यौ
जयितव्यान्
ತೃತೀಯಾ
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ಚತುರ್ಥೀ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
ಪಂಚಮೀ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ಷಷ್ಠೀ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
ಸಪ್ತಮೀ
जयितव्ये
जयितव्ययोः
जयितव्येषु


ಇತರರು