जयन्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जयन्तः
जयन्तौ
जयन्ताः
ಸಂಬೋಧನ
जयन्त
जयन्तौ
जयन्ताः
ದ್ವಿತೀಯಾ
जयन्तम्
जयन्तौ
जयन्तान्
ತೃತೀಯಾ
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
ಚತುರ್ಥೀ
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
ಪಂಚಮೀ
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
ಷಷ್ಠೀ
जयन्तस्य
जयन्तयोः
जयन्तानाम्
ಸಪ್ತಮೀ
जयन्ते
जयन्तयोः
जयन्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जयन्तः
जयन्तौ
जयन्ताः
ಸಂಬೋಧನ
जयन्त
जयन्तौ
जयन्ताः
ದ್ವಿತೀಯಾ
जयन्तम्
जयन्तौ
जयन्तान्
ತೃತೀಯಾ
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
ಚತುರ್ಥೀ
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
ಪಂಚಮೀ
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
ಷಷ್ಠೀ
जयन्तस्य
जयन्तयोः
जयन्तानाम्
ಸಪ್ತಮೀ
जयन्ते
जयन्तयोः
जयन्तेषु


ಇತರರು