जम्भित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जम्भितः
जम्भितौ
जम्भिताः
ಸಂಬೋಧನ
जम्भित
जम्भितौ
जम्भिताः
ದ್ವಿತೀಯಾ
जम्भितम्
जम्भितौ
जम्भितान्
ತೃತೀಯಾ
जम्भितेन
जम्भिताभ्याम्
जम्भितैः
ಚತುರ್ಥೀ
जम्भिताय
जम्भिताभ्याम्
जम्भितेभ्यः
ಪಂಚಮೀ
जम्भितात् / जम्भिताद्
जम्भिताभ्याम्
जम्भितेभ्यः
ಷಷ್ಠೀ
जम्भितस्य
जम्भितयोः
जम्भितानाम्
ಸಪ್ತಮೀ
जम्भिते
जम्भितयोः
जम्भितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जम्भितः
जम्भितौ
जम्भिताः
ಸಂಬೋಧನ
जम्भित
जम्भितौ
जम्भिताः
ದ್ವಿತೀಯಾ
जम्भितम्
जम्भितौ
जम्भितान्
ತೃತೀಯಾ
जम्भितेन
जम्भिताभ्याम्
जम्भितैः
ಚತುರ್ಥೀ
जम्भिताय
जम्भिताभ्याम्
जम्भितेभ्यः
ಪಂಚಮೀ
जम्भितात् / जम्भिताद्
जम्भिताभ्याम्
जम्भितेभ्यः
ಷಷ್ಠೀ
जम्भितस्य
जम्भितयोः
जम्भितानाम्
ಸಪ್ತಮೀ
जम्भिते
जम्भितयोः
जम्भितेषु


ಇತರರು