जम्भ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जम्भः
जम्भौ
जम्भाः
ಸಂಬೋಧನ
जम्भ
जम्भौ
जम्भाः
ದ್ವಿತೀಯಾ
जम्भम्
जम्भौ
जम्भान्
ತೃತೀಯಾ
जम्भेन
जम्भाभ्याम्
जम्भैः
ಚತುರ್ಥೀ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
ಪಂಚಮೀ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ಷಷ್ಠೀ
जम्भस्य
जम्भयोः
जम्भानाम्
ಸಪ್ತಮೀ
जम्भे
जम्भयोः
जम्भेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जम्भः
जम्भौ
जम्भाः
ಸಂಬೋಧನ
जम्भ
जम्भौ
जम्भाः
ದ್ವಿತೀಯಾ
जम्भम्
जम्भौ
जम्भान्
ತೃತೀಯಾ
जम्भेन
जम्भाभ्याम्
जम्भैः
ಚತುರ್ಥೀ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
ಪಂಚಮೀ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ಷಷ್ಠೀ
जम्भस्य
जम्भयोः
जम्भानाम्
ಸಪ್ತಮೀ
जम्भे
जम्भयोः
जम्भेषु


ಇತರರು