जम्भ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जम्भः
जम्भौ
जम्भाः
ସମ୍ବୋଧନ
जम्भ
जम्भौ
जम्भाः
ଦ୍ୱିତୀୟା
जम्भम्
जम्भौ
जम्भान्
ତୃତୀୟା
जम्भेन
जम्भाभ्याम्
जम्भैः
ଚତୁର୍ଥୀ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
ପଞ୍ଚମୀ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ଷଷ୍ଠୀ
जम्भस्य
जम्भयोः
जम्भानाम्
ସପ୍ତମୀ
जम्भे
जम्भयोः
जम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जम्भः
जम्भौ
जम्भाः
ସମ୍ବୋଧନ
जम्भ
जम्भौ
जम्भाः
ଦ୍ୱିତୀୟା
जम्भम्
जम्भौ
जम्भान्
ତୃତୀୟା
जम्भेन
जम्भाभ्याम्
जम्भैः
ଚତୁର୍ଥୀ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
ପଞ୍ଚମୀ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ଷଷ୍ଠୀ
जम्भस्य
जम्भयोः
जम्भानाम्
ସପ୍ତମୀ
जम्भे
जम्भयोः
जम्भेषु


ଅନ୍ୟ