जम्बुवृक्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
ಸಂಬೋಧನ
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
ದ್ವಿತೀಯಾ
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
ತೃತೀಯಾ
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
ಚತುರ್ಥೀ
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ಪಂಚಮೀ
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ಷಷ್ಠೀ
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
ಸಪ್ತಮೀ
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
ಸಂಬೋಧನ
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
ದ್ವಿತೀಯಾ
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
ತೃತೀಯಾ
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
ಚತುರ್ಥೀ
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ಪಂಚಮೀ
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ಷಷ್ಠೀ
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
ಸಪ್ತಮೀ
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु