जमितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जमितव्यः
जमितव्यौ
जमितव्याः
ಸಂಬೋಧನ
जमितव्य
जमितव्यौ
जमितव्याः
ದ್ವಿತೀಯಾ
जमितव्यम्
जमितव्यौ
जमितव्यान्
ತೃತೀಯಾ
जमितव्येन
जमितव्याभ्याम्
जमितव्यैः
ಚತುರ್ಥೀ
जमितव्याय
जमितव्याभ्याम्
जमितव्येभ्यः
ಪಂಚಮೀ
जमितव्यात् / जमितव्याद्
जमितव्याभ्याम्
जमितव्येभ्यः
ಷಷ್ಠೀ
जमितव्यस्य
जमितव्ययोः
जमितव्यानाम्
ಸಪ್ತಮೀ
जमितव्ये
जमितव्ययोः
जमितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जमितव्यः
जमितव्यौ
जमितव्याः
ಸಂಬೋಧನ
जमितव्य
जमितव्यौ
जमितव्याः
ದ್ವಿತೀಯಾ
जमितव्यम्
जमितव्यौ
जमितव्यान्
ತೃತೀಯಾ
जमितव्येन
जमितव्याभ्याम्
जमितव्यैः
ಚತುರ್ಥೀ
जमितव्याय
जमितव्याभ्याम्
जमितव्येभ्यः
ಪಂಚಮೀ
जमितव्यात् / जमितव्याद्
जमितव्याभ्याम्
जमितव्येभ्यः
ಷಷ್ಠೀ
जमितव्यस्य
जमितव्ययोः
जमितव्यानाम्
ಸಪ್ತಮೀ
जमितव्ये
जमितव्ययोः
जमितव्येषु


ಇತರರು