जमितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जमितव्यः
जमितव्यौ
जमितव्याः
संबोधन
जमितव्य
जमितव्यौ
जमितव्याः
द्वितीया
जमितव्यम्
जमितव्यौ
जमितव्यान्
तृतीया
जमितव्येन
जमितव्याभ्याम्
जमितव्यैः
चतुर्थी
जमितव्याय
जमितव्याभ्याम्
जमितव्येभ्यः
पंचमी
जमितव्यात् / जमितव्याद्
जमितव्याभ्याम्
जमितव्येभ्यः
षष्ठी
जमितव्यस्य
जमितव्ययोः
जमितव्यानाम्
सप्तमी
जमितव्ये
जमितव्ययोः
जमितव्येषु
 
एक
द्वि
अनेक
प्रथमा
जमितव्यः
जमितव्यौ
जमितव्याः
सम्बोधन
जमितव्य
जमितव्यौ
जमितव्याः
द्वितीया
जमितव्यम्
जमितव्यौ
जमितव्यान्
तृतीया
जमितव्येन
जमितव्याभ्याम्
जमितव्यैः
चतुर्थी
जमितव्याय
जमितव्याभ्याम्
जमितव्येभ्यः
पञ्चमी
जमितव्यात् / जमितव्याद्
जमितव्याभ्याम्
जमितव्येभ्यः
षष्ठी
जमितव्यस्य
जमितव्ययोः
जमितव्यानाम्
सप्तमी
जमितव्ये
जमितव्ययोः
जमितव्येषु


इतर