जनित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जनितः
जनितौ
जनिताः
ಸಂಬೋಧನ
जनित
जनितौ
जनिताः
ದ್ವಿತೀಯಾ
जनितम्
जनितौ
जनितान्
ತೃತೀಯಾ
जनितेन
जनिताभ्याम्
जनितैः
ಚತುರ್ಥೀ
जनिताय
जनिताभ्याम्
जनितेभ्यः
ಪಂಚಮೀ
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
ಷಷ್ಠೀ
जनितस्य
जनितयोः
जनितानाम्
ಸಪ್ತಮೀ
जनिते
जनितयोः
जनितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जनितः
जनितौ
जनिताः
ಸಂಬೋಧನ
जनित
जनितौ
जनिताः
ದ್ವಿತೀಯಾ
जनितम्
जनितौ
जनितान्
ತೃತೀಯಾ
जनितेन
जनिताभ्याम्
जनितैः
ಚತುರ್ಥೀ
जनिताय
जनिताभ्याम्
जनितेभ्यः
ಪಂಚಮೀ
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
ಷಷ್ಠೀ
जनितस्य
जनितयोः
जनितानाम्
ಸಪ್ತಮೀ
जनिते
जनितयोः
जनितेषु


ಇತರರು