जनित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जनितः
जनितौ
जनिताः
संबोधन
जनित
जनितौ
जनिताः
द्वितीया
जनितम्
जनितौ
जनितान्
तृतीया
जनितेन
जनिताभ्याम्
जनितैः
चतुर्थी
जनिताय
जनिताभ्याम्
जनितेभ्यः
पंचमी
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
षष्ठी
जनितस्य
जनितयोः
जनितानाम्
सप्तमी
जनिते
जनितयोः
जनितेषु
 
एक
द्वि
अनेक
प्रथमा
जनितः
जनितौ
जनिताः
सम्बोधन
जनित
जनितौ
जनिताः
द्वितीया
जनितम्
जनितौ
जनितान्
तृतीया
जनितेन
जनिताभ्याम्
जनितैः
चतुर्थी
जनिताय
जनिताभ्याम्
जनितेभ्यः
पञ्चमी
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
षष्ठी
जनितस्य
जनितयोः
जनितानाम्
सप्तमी
जनिते
जनितयोः
जनितेषु


इतर