जन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जनः
जनौ
जनाः
ಸಂಬೋಧನ
जन
जनौ
जनाः
ದ್ವಿತೀಯಾ
जनम्
जनौ
जनान्
ತೃತೀಯಾ
जनेन
जनाभ्याम्
जनैः
ಚತುರ್ಥೀ
जनाय
जनाभ्याम्
जनेभ्यः
ಪಂಚಮೀ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ಷಷ್ಠೀ
जनस्य
जनयोः
जनानाम्
ಸಪ್ತಮೀ
जने
जनयोः
जनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जनः
जनौ
जनाः
ಸಂಬೋಧನ
जन
जनौ
जनाः
ದ್ವಿತೀಯಾ
जनम्
जनौ
जनान्
ತೃತೀಯಾ
जनेन
जनाभ्याम्
जनैः
ಚತುರ್ಥೀ
जनाय
जनाभ्याम्
जनेभ्यः
ಪಂಚಮೀ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ಷಷ್ಠೀ
जनस्य
जनयोः
जनानाम्
ಸಪ್ತಮೀ
जने
जनयोः
जनेषु


ಇತರರು