जन ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जनः
जनौ
जनाः
ସମ୍ବୋଧନ
जन
जनौ
जनाः
ଦ୍ୱିତୀୟା
जनम्
जनौ
जनान्
ତୃତୀୟା
जनेन
जनाभ्याम्
जनैः
ଚତୁର୍ଥୀ
जनाय
जनाभ्याम्
जनेभ्यः
ପଞ୍ଚମୀ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ଷଷ୍ଠୀ
जनस्य
जनयोः
जनानाम्
ସପ୍ତମୀ
जने
जनयोः
जनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जनः
जनौ
जनाः
ସମ୍ବୋଧନ
जन
जनौ
जनाः
ଦ୍ୱିତୀୟା
जनम्
जनौ
जनान्
ତୃତୀୟା
जनेन
जनाभ्याम्
जनैः
ଚତୁର୍ଥୀ
जनाय
जनाभ्याम्
जनेभ्यः
ପଞ୍ଚମୀ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ଷଷ୍ଠୀ
जनस्य
जनयोः
जनानाम्
ସପ୍ତମୀ
जने
जनयोः
जनेषु


ଅନ୍ୟ