जन विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जनः
जनौ
जनाः
संबोधन
जन
जनौ
जनाः
द्वितीया
जनम्
जनौ
जनान्
तृतीया
जनेन
जनाभ्याम्
जनैः
चतुर्थी
जनाय
जनाभ्याम्
जनेभ्यः
पंचमी
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
षष्ठी
जनस्य
जनयोः
जनानाम्
सप्तमी
जने
जनयोः
जनेषु
 
एक
द्वि
अनेक
प्रथमा
जनः
जनौ
जनाः
सम्बोधन
जन
जनौ
जनाः
द्वितीया
जनम्
जनौ
जनान्
तृतीया
जनेन
जनाभ्याम्
जनैः
चतुर्थी
जनाय
जनाभ्याम्
जनेभ्यः
पञ्चमी
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
षष्ठी
जनस्य
जनयोः
जनानाम्
सप्तमी
जने
जनयोः
जनेषु


इतर