जतूकर्ण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
ସମ୍ବୋଧନ
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
ଦ୍ୱିତୀୟା
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
ତୃତୀୟା
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
ଚତୁର୍ଥୀ
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ପଞ୍ଚମୀ
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ଷଷ୍ଠୀ
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
ସପ୍ତମୀ
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
ସମ୍ବୋଧନ
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
ଦ୍ୱିତୀୟା
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
ତୃତୀୟା
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
ଚତୁର୍ଥୀ
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ପଞ୍ଚମୀ
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ଷଷ୍ଠୀ
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
ସପ୍ତମୀ
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु