जग्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जग्धः
जग्धौ
जग्धाः
ಸಂಬೋಧನ
जग्ध
जग्धौ
जग्धाः
ದ್ವಿತೀಯಾ
जग्धम्
जग्धौ
जग्धान्
ತೃತೀಯಾ
जग्धेन
जग्धाभ्याम्
जग्धैः
ಚತುರ್ಥೀ
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
ಪಂಚಮೀ
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
ಷಷ್ಠೀ
जग्धस्य
जग्धयोः
जग्धानाम्
ಸಪ್ತಮೀ
जग्धे
जग्धयोः
जग्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जग्धः
जग्धौ
जग्धाः
ಸಂಬೋಧನ
जग्ध
जग्धौ
जग्धाः
ದ್ವಿತೀಯಾ
जग्धम्
जग्धौ
जग्धान्
ತೃತೀಯಾ
जग्धेन
जग्धाभ्याम्
जग्धैः
ಚತುರ್ಥೀ
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
ಪಂಚಮೀ
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
ಷಷ್ಠೀ
जग्धस्य
जग्धयोः
जग्धानाम्
ಸಪ್ತಮೀ
जग्धे
जग्धयोः
जग्धेषु


ಇತರರು