जंसित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जंसितः
जंसितौ
जंसिताः
ಸಂಬೋಧನ
जंसित
जंसितौ
जंसिताः
ದ್ವಿತೀಯಾ
जंसितम्
जंसितौ
जंसितान्
ತೃತೀಯಾ
जंसितेन
जंसिताभ्याम्
जंसितैः
ಚತುರ್ಥೀ
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
ಪಂಚಮೀ
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ಷಷ್ಠೀ
जंसितस्य
जंसितयोः
जंसितानाम्
ಸಪ್ತಮೀ
जंसिते
जंसितयोः
जंसितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जंसितः
जंसितौ
जंसिताः
ಸಂಬೋಧನ
जंसित
जंसितौ
जंसिताः
ದ್ವಿತೀಯಾ
जंसितम्
जंसितौ
जंसितान्
ತೃತೀಯಾ
जंसितेन
जंसिताभ्याम्
जंसितैः
ಚತುರ್ಥೀ
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
ಪಂಚಮೀ
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ಷಷ್ಠೀ
जंसितस्य
जंसितयोः
जंसितानाम्
ಸಪ್ತಮೀ
जंसिते
जंसितयोः
जंसितेषु


ಇತರರು