छेत्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
ಸಂಬೋಧನ
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
ದ್ವಿತೀಯಾ
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
ತೃತೀಯಾ
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
ಚತುರ್ಥೀ
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
ಪಂಚಮೀ
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
ಷಷ್ಠೀ
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
ಸಪ್ತಮೀ
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
ಸಂಬೋಧನ
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
ದ್ವಿತೀಯಾ
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
ತೃತೀಯಾ
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
ಚತುರ್ಥೀ
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
ಪಂಚಮೀ
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
ಷಷ್ಠೀ
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
ಸಪ್ತಮೀ
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु


ಇತರರು