छात्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छात्रः
छात्रौ
छात्राः
ಸಂಬೋಧನ
छात्र
छात्रौ
छात्राः
ದ್ವಿತೀಯಾ
छात्रम्
छात्रौ
छात्रान्
ತೃತೀಯಾ
छात्रेण
छात्राभ्याम्
छात्रैः
ಚತುರ್ಥೀ
छात्राय
छात्राभ्याम्
छात्रेभ्यः
ಪಂಚಮೀ
छात्रात् / छात्राद्
छात्राभ्याम्
छात्रेभ्यः
ಷಷ್ಠೀ
छात्रस्य
छात्रयोः
छात्राणाम्
ಸಪ್ತಮೀ
छात्रे
छात्रयोः
छात्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छात्रः
छात्रौ
छात्राः
ಸಂಬೋಧನ
छात्र
छात्रौ
छात्राः
ದ್ವಿತೀಯಾ
छात्रम्
छात्रौ
छात्रान्
ತೃತೀಯಾ
छात्रेण
छात्राभ्याम्
छात्रैः
ಚತುರ್ಥೀ
छात्राय
छात्राभ्याम्
छात्रेभ्यः
ಪಂಚಮೀ
छात्रात् / छात्राद्
छात्राभ्याम्
छात्रेभ्यः
ಷಷ್ಠೀ
छात्रस्य
छात्रयोः
छात्राणाम्
ಸಪ್ತಮೀ
छात्रे
छात्रयोः
छात्रेषु


ಇತರರು