छमनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छमनीयः
छमनीयौ
छमनीयाः
ಸಂಬೋಧನ
छमनीय
छमनीयौ
छमनीयाः
ದ್ವಿತೀಯಾ
छमनीयम्
छमनीयौ
छमनीयान्
ತೃತೀಯಾ
छमनीयेन
छमनीयाभ्याम्
छमनीयैः
ಚತುರ್ಥೀ
छमनीयाय
छमनीयाभ्याम्
छमनीयेभ्यः
ಪಂಚಮೀ
छमनीयात् / छमनीयाद्
छमनीयाभ्याम्
छमनीयेभ्यः
ಷಷ್ಠೀ
छमनीयस्य
छमनीययोः
छमनीयानाम्
ಸಪ್ತಮೀ
छमनीये
छमनीययोः
छमनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छमनीयः
छमनीयौ
छमनीयाः
ಸಂಬೋಧನ
छमनीय
छमनीयौ
छमनीयाः
ದ್ವಿತೀಯಾ
छमनीयम्
छमनीयौ
छमनीयान्
ತೃತೀಯಾ
छमनीयेन
छमनीयाभ्याम्
छमनीयैः
ಚತುರ್ಥೀ
छमनीयाय
छमनीयाभ्याम्
छमनीयेभ्यः
ಪಂಚಮೀ
छमनीयात् / छमनीयाद्
छमनीयाभ्याम्
छमनीयेभ्यः
ಷಷ್ಠೀ
छमनीयस्य
छमनीययोः
छमनीयानाम्
ಸಪ್ತಮೀ
छमनीये
छमनीययोः
छमनीयेषु


ಇತರರು