छन्दस्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छन्दस्यः
छन्दस्यौ
छन्दस्याः
ಸಂಬೋಧನ
छन्दस्य
छन्दस्यौ
छन्दस्याः
ದ್ವಿತೀಯಾ
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
ತೃತೀಯಾ
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ಚತುರ್ಥೀ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
ಪಂಚಮೀ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ಷಷ್ಠೀ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
ಸಪ್ತಮೀ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छन्दस्यः
छन्दस्यौ
छन्दस्याः
ಸಂಬೋಧನ
छन्दस्य
छन्दस्यौ
छन्दस्याः
ದ್ವಿತೀಯಾ
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
ತೃತೀಯಾ
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ಚತುರ್ಥೀ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
ಪಂಚಮೀ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ಷಷ್ಠೀ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
ಸಪ್ತಮೀ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


ಇತರರು