छन्दस्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
छन्दस्यः
छन्दस्यौ
छन्दस्याः
संबोधन
छन्दस्य
छन्दस्यौ
छन्दस्याः
द्वितीया
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
तृतीया
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
चतुर्थी
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
पंचमी
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
षष्ठी
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
एक
द्वि
अनेक
प्रथमा
छन्दस्यः
छन्दस्यौ
छन्दस्याः
सम्बोधन
छन्दस्य
छन्दस्यौ
छन्दस्याः
द्वितीया
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
तृतीया
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
चतुर्थी
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
पञ्चमी
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
षष्ठी
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


इतर