छत्त्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छत्त्रः
छत्त्रौ
छत्त्राः
ಸಂಬೋಧನ
छत्त्र
छत्त्रौ
छत्त्राः
ದ್ವಿತೀಯಾ
छत्त्रम्
छत्त्रौ
छत्त्रान्
ತೃತೀಯಾ
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ಚತುರ್ಥೀ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
ಪಂಚಮೀ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ಷಷ್ಠೀ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
ಸಪ್ತಮೀ
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छत्त्रः
छत्त्रौ
छत्त्राः
ಸಂಬೋಧನ
छत्त्र
छत्त्रौ
छत्त्राः
ದ್ವಿತೀಯಾ
छत्त्रम्
छत्त्रौ
छत्त्रान्
ತೃತೀಯಾ
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ಚತುರ್ಥೀ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
ಪಂಚಮೀ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ಷಷ್ಠೀ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
ಸಪ್ತಮೀ
छत्त्रे
छत्त्रयोः
छत्त्रेषु