छञ्जनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
छञ्जनीयः
छञ्जनीयौ
छञ्जनीयाः
ಸಂಬೋಧನ
छञ्जनीय
छञ्जनीयौ
छञ्जनीयाः
ದ್ವಿತೀಯಾ
छञ्जनीयम्
छञ्जनीयौ
छञ्जनीयान्
ತೃತೀಯಾ
छञ्जनीयेन
छञ्जनीयाभ्याम्
छञ्जनीयैः
ಚತುರ್ಥೀ
छञ्जनीयाय
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
ಪಂಚಮೀ
छञ्जनीयात् / छञ्जनीयाद्
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
ಷಷ್ಠೀ
छञ्जनीयस्य
छञ्जनीययोः
छञ्जनीयानाम्
ಸಪ್ತಮೀ
छञ्जनीये
छञ्जनीययोः
छञ्जनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
छञ्जनीयः
छञ्जनीयौ
छञ्जनीयाः
ಸಂಬೋಧನ
छञ्जनीय
छञ्जनीयौ
छञ्जनीयाः
ದ್ವಿತೀಯಾ
छञ्जनीयम्
छञ्जनीयौ
छञ्जनीयान्
ತೃತೀಯಾ
छञ्जनीयेन
छञ्जनीयाभ्याम्
छञ्जनीयैः
ಚತುರ್ಥೀ
छञ्जनीयाय
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
ಪಂಚಮೀ
छञ्जनीयात् / छञ्जनीयाद्
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
ಷಷ್ಠೀ
छञ्जनीयस्य
छञ्जनीययोः
छञ्जनीयानाम्
ಸಪ್ತಮೀ
छञ्जनीये
छञ्जनीययोः
छञ्जनीयेषु


ಇತರರು