च्योतनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
ಸಂಬೋಧನ
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ದ್ವಿತೀಯಾ
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
ತೃತೀಯಾ
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ಚತುರ್ಥೀ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ಪಂಚಮೀ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ಷಷ್ಠೀ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
ಸಪ್ತಮೀ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
ಸಂಬೋಧನ
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ದ್ವಿತೀಯಾ
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
ತೃತೀಯಾ
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ಚತುರ್ಥೀ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ಪಂಚಮೀ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ಷಷ್ಠೀ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
ಸಪ್ತಮೀ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


ಇತರರು