च्योतनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
ସମ୍ବୋଧନ
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ଦ୍ୱିତୀୟା
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
ତୃତୀୟା
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ଚତୁର୍ଥୀ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ପଞ୍ଚମୀ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ଷଷ୍ଠୀ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
ସପ୍ତମୀ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
ସମ୍ବୋଧନ
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ଦ୍ୱିତୀୟା
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
ତୃତୀୟା
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ଚତୁର୍ଥୀ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ପଞ୍ଚମୀ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ଷଷ୍ଠୀ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
ସପ୍ତମୀ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


ଅନ୍ୟ