च्यावयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
ಸಂಬೋಧನ
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
ದ್ವಿತೀಯಾ
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
ತೃತೀಯಾ
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
ಚತುರ್ಥೀ
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ಪಂಚಮೀ
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ಷಷ್ಠೀ
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
ಸಪ್ತಮೀ
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
ಸಂಬೋಧನ
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
ದ್ವಿತೀಯಾ
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
ತೃತೀಯಾ
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
ಚತುರ್ಥೀ
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ಪಂಚಮೀ
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ಷಷ್ಠೀ
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
ಸಪ್ತಮೀ
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु


ಇತರರು